Conjugation tables of ?bheṣ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
bheṣāmi
bheṣāvaḥ
bheṣāmaḥ
Second
bheṣasi
bheṣathaḥ
bheṣatha
Third
bheṣati
bheṣataḥ
bheṣanti
Middle
Singular
Dual
Plural
First
bheṣe
bheṣāvahe
bheṣāmahe
Second
bheṣase
bheṣethe
bheṣadhve
Third
bheṣate
bheṣete
bheṣante
Passive
Singular
Dual
Plural
First
bheṣye
bheṣyāvahe
bheṣyāmahe
Second
bheṣyase
bheṣyethe
bheṣyadhve
Third
bheṣyate
bheṣyete
bheṣyante
Imperfect
Active
Singular
Dual
Plural
First
abheṣam
abheṣāva
abheṣāma
Second
abheṣaḥ
abheṣatam
abheṣata
Third
abheṣat
abheṣatām
abheṣan
Middle
Singular
Dual
Plural
First
abheṣe
abheṣāvahi
abheṣāmahi
Second
abheṣathāḥ
abheṣethām
abheṣadhvam
Third
abheṣata
abheṣetām
abheṣanta
Passive
Singular
Dual
Plural
First
abheṣye
abheṣyāvahi
abheṣyāmahi
Second
abheṣyathāḥ
abheṣyethām
abheṣyadhvam
Third
abheṣyata
abheṣyetām
abheṣyanta
Optative
Active
Singular
Dual
Plural
First
bheṣeyam
bheṣeva
bheṣema
Second
bheṣeḥ
bheṣetam
bheṣeta
Third
bheṣet
bheṣetām
bheṣeyuḥ
Middle
Singular
Dual
Plural
First
bheṣeya
bheṣevahi
bheṣemahi
Second
bheṣethāḥ
bheṣeyāthām
bheṣedhvam
Third
bheṣeta
bheṣeyātām
bheṣeran
Passive
Singular
Dual
Plural
First
bheṣyeya
bheṣyevahi
bheṣyemahi
Second
bheṣyethāḥ
bheṣyeyāthām
bheṣyedhvam
Third
bheṣyeta
bheṣyeyātām
bheṣyeran
Imperative
Active
Singular
Dual
Plural
First
bheṣāṇi
bheṣāva
bheṣāma
Second
bheṣa
bheṣatam
bheṣata
Third
bheṣatu
bheṣatām
bheṣantu
Middle
Singular
Dual
Plural
First
bheṣai
bheṣāvahai
bheṣāmahai
Second
bheṣasva
bheṣethām
bheṣadhvam
Third
bheṣatām
bheṣetām
bheṣantām
Passive
Singular
Dual
Plural
First
bheṣyai
bheṣyāvahai
bheṣyāmahai
Second
bheṣyasva
bheṣyethām
bheṣyadhvam
Third
bheṣyatām
bheṣyetām
bheṣyantām
Future
Active
Singular
Dual
Plural
First
bheṣiṣyāmi
bheṣiṣyāvaḥ
bheṣiṣyāmaḥ
Second
bheṣiṣyasi
bheṣiṣyathaḥ
bheṣiṣyatha
Third
bheṣiṣyati
bheṣiṣyataḥ
bheṣiṣyanti
Middle
Singular
Dual
Plural
First
bheṣiṣye
bheṣiṣyāvahe
bheṣiṣyāmahe
Second
bheṣiṣyase
bheṣiṣyethe
bheṣiṣyadhve
Third
bheṣiṣyate
bheṣiṣyete
bheṣiṣyante
Future2
Active
Singular
Dual
Plural
First
bheṣitāsmi
bheṣitāsvaḥ
bheṣitāsmaḥ
Second
bheṣitāsi
bheṣitāsthaḥ
bheṣitāstha
Third
bheṣitā
bheṣitārau
bheṣitāraḥ
Perfect
Active
Singular
Dual
Plural
First
babheṣa
babheṣiva
babheṣima
Second
babheṣitha
babheṣathuḥ
babheṣa
Third
babheṣa
babheṣatuḥ
babheṣuḥ
Middle
Singular
Dual
Plural
First
babheṣe
babheṣivahe
babheṣimahe
Second
babheṣiṣe
babheṣāthe
babheṣidhve
Third
babheṣe
babheṣāte
babheṣire
Benedictive
Active
Singular
Dual
Plural
First
bheṣyāsam
bheṣyāsva
bheṣyāsma
Second
bheṣyāḥ
bheṣyāstam
bheṣyāsta
Third
bheṣyāt
bheṣyāstām
bheṣyāsuḥ
Participles
Past Passive Participle
bheṣṭa
m.
n.
bheṣṭā
f.
Past Active Participle
bheṣṭavat
m.
n.
bheṣṭavatī
f.
Present Active Participle
bheṣat
m.
n.
bheṣantī
f.
Present Middle Participle
bheṣamāṇa
m.
n.
bheṣamāṇā
f.
Present Passive Participle
bheṣyamāṇa
m.
n.
bheṣyamāṇā
f.
Future Active Participle
bheṣiṣyat
m.
n.
bheṣiṣyantī
f.
Future Middle Participle
bheṣiṣyamāṇa
m.
n.
bheṣiṣyamāṇā
f.
Future Passive Participle
bheṣitavya
m.
n.
bheṣitavyā
f.
Future Passive Participle
bheṣya
m.
n.
bheṣyā
f.
Future Passive Participle
bheṣaṇīya
m.
n.
bheṣaṇīyā
f.
Perfect Active Participle
babheṣvas
m.
n.
babheṣuṣī
f.
Perfect Middle Participle
babheṣāṇa
m.
n.
babheṣāṇā
f.
Indeclinable forms
Infinitive
bheṣitum
Absolutive
bheṣṭvā
Absolutive
-bheṣya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025