Conjugation tables of ?śvaj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśvajāmi śvajāvaḥ śvajāmaḥ
Secondśvajasi śvajathaḥ śvajatha
Thirdśvajati śvajataḥ śvajanti


MiddleSingularDualPlural
Firstśvaje śvajāvahe śvajāmahe
Secondśvajase śvajethe śvajadhve
Thirdśvajate śvajete śvajante


PassiveSingularDualPlural
Firstśvajye śvajyāvahe śvajyāmahe
Secondśvajyase śvajyethe śvajyadhve
Thirdśvajyate śvajyete śvajyante


Imperfect

ActiveSingularDualPlural
Firstaśvajam aśvajāva aśvajāma
Secondaśvajaḥ aśvajatam aśvajata
Thirdaśvajat aśvajatām aśvajan


MiddleSingularDualPlural
Firstaśvaje aśvajāvahi aśvajāmahi
Secondaśvajathāḥ aśvajethām aśvajadhvam
Thirdaśvajata aśvajetām aśvajanta


PassiveSingularDualPlural
Firstaśvajye aśvajyāvahi aśvajyāmahi
Secondaśvajyathāḥ aśvajyethām aśvajyadhvam
Thirdaśvajyata aśvajyetām aśvajyanta


Optative

ActiveSingularDualPlural
Firstśvajeyam śvajeva śvajema
Secondśvajeḥ śvajetam śvajeta
Thirdśvajet śvajetām śvajeyuḥ


MiddleSingularDualPlural
Firstśvajeya śvajevahi śvajemahi
Secondśvajethāḥ śvajeyāthām śvajedhvam
Thirdśvajeta śvajeyātām śvajeran


PassiveSingularDualPlural
Firstśvajyeya śvajyevahi śvajyemahi
Secondśvajyethāḥ śvajyeyāthām śvajyedhvam
Thirdśvajyeta śvajyeyātām śvajyeran


Imperative

ActiveSingularDualPlural
Firstśvajāni śvajāva śvajāma
Secondśvaja śvajatam śvajata
Thirdśvajatu śvajatām śvajantu


MiddleSingularDualPlural
Firstśvajai śvajāvahai śvajāmahai
Secondśvajasva śvajethām śvajadhvam
Thirdśvajatām śvajetām śvajantām


PassiveSingularDualPlural
Firstśvajyai śvajyāvahai śvajyāmahai
Secondśvajyasva śvajyethām śvajyadhvam
Thirdśvajyatām śvajyetām śvajyantām


Future

ActiveSingularDualPlural
Firstśvajiṣyāmi śvajiṣyāvaḥ śvajiṣyāmaḥ
Secondśvajiṣyasi śvajiṣyathaḥ śvajiṣyatha
Thirdśvajiṣyati śvajiṣyataḥ śvajiṣyanti


MiddleSingularDualPlural
Firstśvajiṣye śvajiṣyāvahe śvajiṣyāmahe
Secondśvajiṣyase śvajiṣyethe śvajiṣyadhve
Thirdśvajiṣyate śvajiṣyete śvajiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśvajitāsmi śvajitāsvaḥ śvajitāsmaḥ
Secondśvajitāsi śvajitāsthaḥ śvajitāstha
Thirdśvajitā śvajitārau śvajitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśvāja śaśvaja śaśvajiva śaśvajima
Secondśaśvajitha śaśvajathuḥ śaśvaja
Thirdśaśvāja śaśvajatuḥ śaśvajuḥ


MiddleSingularDualPlural
Firstśaśvaje śaśvajivahe śaśvajimahe
Secondśaśvajiṣe śaśvajāthe śaśvajidhve
Thirdśaśvaje śaśvajāte śaśvajire


Benedictive

ActiveSingularDualPlural
Firstśvajyāsam śvajyāsva śvajyāsma
Secondśvajyāḥ śvajyāstam śvajyāsta
Thirdśvajyāt śvajyāstām śvajyāsuḥ

Participles

Past Passive Participle
śvakta m. n. śvaktā f.

Past Active Participle
śvaktavat m. n. śvaktavatī f.

Present Active Participle
śvajat m. n. śvajantī f.

Present Middle Participle
śvajamāna m. n. śvajamānā f.

Present Passive Participle
śvajyamāna m. n. śvajyamānā f.

Future Active Participle
śvajiṣyat m. n. śvajiṣyantī f.

Future Middle Participle
śvajiṣyamāṇa m. n. śvajiṣyamāṇā f.

Future Passive Participle
śvajitavya m. n. śvajitavyā f.

Future Passive Participle
śvāgya m. n. śvāgyā f.

Future Passive Participle
śvajanīya m. n. śvajanīyā f.

Perfect Active Participle
śaśvajvas m. n. śaśvajuṣī f.

Perfect Middle Participle
śaśvajāna m. n. śaśvajānā f.

Indeclinable forms

Infinitive
śvajitum

Absolutive
śvaktvā

Absolutive
-śvajya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria