Declension table of ?śvajitavya

Deva

NeuterSingularDualPlural
Nominativeśvajitavyam śvajitavye śvajitavyāni
Vocativeśvajitavya śvajitavye śvajitavyāni
Accusativeśvajitavyam śvajitavye śvajitavyāni
Instrumentalśvajitavyena śvajitavyābhyām śvajitavyaiḥ
Dativeśvajitavyāya śvajitavyābhyām śvajitavyebhyaḥ
Ablativeśvajitavyāt śvajitavyābhyām śvajitavyebhyaḥ
Genitiveśvajitavyasya śvajitavyayoḥ śvajitavyānām
Locativeśvajitavye śvajitavyayoḥ śvajitavyeṣu

Compound śvajitavya -

Adverb -śvajitavyam -śvajitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria