Declension table of ?śvajiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśvajiṣyamāṇā śvajiṣyamāṇe śvajiṣyamāṇāḥ
Vocativeśvajiṣyamāṇe śvajiṣyamāṇe śvajiṣyamāṇāḥ
Accusativeśvajiṣyamāṇām śvajiṣyamāṇe śvajiṣyamāṇāḥ
Instrumentalśvajiṣyamāṇayā śvajiṣyamāṇābhyām śvajiṣyamāṇābhiḥ
Dativeśvajiṣyamāṇāyai śvajiṣyamāṇābhyām śvajiṣyamāṇābhyaḥ
Ablativeśvajiṣyamāṇāyāḥ śvajiṣyamāṇābhyām śvajiṣyamāṇābhyaḥ
Genitiveśvajiṣyamāṇāyāḥ śvajiṣyamāṇayoḥ śvajiṣyamāṇānām
Locativeśvajiṣyamāṇāyām śvajiṣyamāṇayoḥ śvajiṣyamāṇāsu

Adverb -śvajiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria