Declension table of ?śvāgya

Deva

NeuterSingularDualPlural
Nominativeśvāgyam śvāgye śvāgyāni
Vocativeśvāgya śvāgye śvāgyāni
Accusativeśvāgyam śvāgye śvāgyāni
Instrumentalśvāgyena śvāgyābhyām śvāgyaiḥ
Dativeśvāgyāya śvāgyābhyām śvāgyebhyaḥ
Ablativeśvāgyāt śvāgyābhyām śvāgyebhyaḥ
Genitiveśvāgyasya śvāgyayoḥ śvāgyānām
Locativeśvāgye śvāgyayoḥ śvāgyeṣu

Compound śvāgya -

Adverb -śvāgyam -śvāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria