Declension table of ?śvajiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśvajiṣyamāṇaḥ śvajiṣyamāṇau śvajiṣyamāṇāḥ
Vocativeśvajiṣyamāṇa śvajiṣyamāṇau śvajiṣyamāṇāḥ
Accusativeśvajiṣyamāṇam śvajiṣyamāṇau śvajiṣyamāṇān
Instrumentalśvajiṣyamāṇena śvajiṣyamāṇābhyām śvajiṣyamāṇaiḥ śvajiṣyamāṇebhiḥ
Dativeśvajiṣyamāṇāya śvajiṣyamāṇābhyām śvajiṣyamāṇebhyaḥ
Ablativeśvajiṣyamāṇāt śvajiṣyamāṇābhyām śvajiṣyamāṇebhyaḥ
Genitiveśvajiṣyamāṇasya śvajiṣyamāṇayoḥ śvajiṣyamāṇānām
Locativeśvajiṣyamāṇe śvajiṣyamāṇayoḥ śvajiṣyamāṇeṣu

Compound śvajiṣyamāṇa -

Adverb -śvajiṣyamāṇam -śvajiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria