Declension table of ?śvajiṣyat

Deva

NeuterSingularDualPlural
Nominativeśvajiṣyat śvajiṣyantī śvajiṣyatī śvajiṣyanti
Vocativeśvajiṣyat śvajiṣyantī śvajiṣyatī śvajiṣyanti
Accusativeśvajiṣyat śvajiṣyantī śvajiṣyatī śvajiṣyanti
Instrumentalśvajiṣyatā śvajiṣyadbhyām śvajiṣyadbhiḥ
Dativeśvajiṣyate śvajiṣyadbhyām śvajiṣyadbhyaḥ
Ablativeśvajiṣyataḥ śvajiṣyadbhyām śvajiṣyadbhyaḥ
Genitiveśvajiṣyataḥ śvajiṣyatoḥ śvajiṣyatām
Locativeśvajiṣyati śvajiṣyatoḥ śvajiṣyatsu

Adverb -śvajiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria