Declension table of ?śvajiṣyat

Deva

MasculineSingularDualPlural
Nominativeśvajiṣyan śvajiṣyantau śvajiṣyantaḥ
Vocativeśvajiṣyan śvajiṣyantau śvajiṣyantaḥ
Accusativeśvajiṣyantam śvajiṣyantau śvajiṣyataḥ
Instrumentalśvajiṣyatā śvajiṣyadbhyām śvajiṣyadbhiḥ
Dativeśvajiṣyate śvajiṣyadbhyām śvajiṣyadbhyaḥ
Ablativeśvajiṣyataḥ śvajiṣyadbhyām śvajiṣyadbhyaḥ
Genitiveśvajiṣyataḥ śvajiṣyatoḥ śvajiṣyatām
Locativeśvajiṣyati śvajiṣyatoḥ śvajiṣyatsu

Compound śvajiṣyat -

Adverb -śvajiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria