तिङन्तावली ?श्वज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमश्वजति श्वजतः श्वजन्ति
मध्यमश्वजसि श्वजथः श्वजथ
उत्तमश्वजामि श्वजावः श्वजामः


आत्मनेपदेएकद्विबहु
प्रथमश्वजते श्वजेते श्वजन्ते
मध्यमश्वजसे श्वजेथे श्वजध्वे
उत्तमश्वजे श्वजावहे श्वजामहे


कर्मणिएकद्विबहु
प्रथमश्वज्यते श्वज्येते श्वज्यन्ते
मध्यमश्वज्यसे श्वज्येथे श्वज्यध्वे
उत्तमश्वज्ये श्वज्यावहे श्वज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअश्वजत् अश्वजताम् अश्वजन्
मध्यमअश्वजः अश्वजतम् अश्वजत
उत्तमअश्वजम् अश्वजाव अश्वजाम


आत्मनेपदेएकद्विबहु
प्रथमअश्वजत अश्वजेताम् अश्वजन्त
मध्यमअश्वजथाः अश्वजेथाम् अश्वजध्वम्
उत्तमअश्वजे अश्वजावहि अश्वजामहि


कर्मणिएकद्विबहु
प्रथमअश्वज्यत अश्वज्येताम् अश्वज्यन्त
मध्यमअश्वज्यथाः अश्वज्येथाम् अश्वज्यध्वम्
उत्तमअश्वज्ये अश्वज्यावहि अश्वज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमश्वजेत् श्वजेताम् श्वजेयुः
मध्यमश्वजेः श्वजेतम् श्वजेत
उत्तमश्वजेयम् श्वजेव श्वजेम


आत्मनेपदेएकद्विबहु
प्रथमश्वजेत श्वजेयाताम् श्वजेरन्
मध्यमश्वजेथाः श्वजेयाथाम् श्वजेध्वम्
उत्तमश्वजेय श्वजेवहि श्वजेमहि


कर्मणिएकद्विबहु
प्रथमश्वज्येत श्वज्येयाताम् श्वज्येरन्
मध्यमश्वज्येथाः श्वज्येयाथाम् श्वज्येध्वम्
उत्तमश्वज्येय श्वज्येवहि श्वज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमश्वजतु श्वजताम् श्वजन्तु
मध्यमश्वज श्वजतम् श्वजत
उत्तमश्वजानि श्वजाव श्वजाम


आत्मनेपदेएकद्विबहु
प्रथमश्वजताम् श्वजेताम् श्वजन्ताम्
मध्यमश्वजस्व श्वजेथाम् श्वजध्वम्
उत्तमश्वजै श्वजावहै श्वजामहै


कर्मणिएकद्विबहु
प्रथमश्वज्यताम् श्वज्येताम् श्वज्यन्ताम्
मध्यमश्वज्यस्व श्वज्येथाम् श्वज्यध्वम्
उत्तमश्वज्यै श्वज्यावहै श्वज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमश्वजिष्यति श्वजिष्यतः श्वजिष्यन्ति
मध्यमश्वजिष्यसि श्वजिष्यथः श्वजिष्यथ
उत्तमश्वजिष्यामि श्वजिष्यावः श्वजिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमश्वजिष्यते श्वजिष्येते श्वजिष्यन्ते
मध्यमश्वजिष्यसे श्वजिष्येथे श्वजिष्यध्वे
उत्तमश्वजिष्ये श्वजिष्यावहे श्वजिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्वजिता श्वजितारौ श्वजितारः
मध्यमश्वजितासि श्वजितास्थः श्वजितास्थ
उत्तमश्वजितास्मि श्वजितास्वः श्वजितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशश्वाज शश्वजतुः शश्वजुः
मध्यमशश्वजिथ शश्वजथुः शश्वज
उत्तमशश्वाज शश्वज शश्वजिव शश्वजिम


आत्मनेपदेएकद्विबहु
प्रथमशश्वजे शश्वजाते शश्वजिरे
मध्यमशश्वजिषे शश्वजाथे शश्वजिध्वे
उत्तमशश्वजे शश्वजिवहे शश्वजिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमश्वज्यात् श्वज्यास्ताम् श्वज्यासुः
मध्यमश्वज्याः श्वज्यास्तम् श्वज्यास्त
उत्तमश्वज्यासम् श्वज्यास्व श्वज्यास्म

कृदन्त

क्त
श्वक्त m. n. श्वक्ता f.

क्तवतु
श्वक्तवत् m. n. श्वक्तवती f.

शतृ
श्वजत् m. n. श्वजन्ती f.

शानच्
श्वजमान m. n. श्वजमाना f.

शानच् कर्मणि
श्वज्यमान m. n. श्वज्यमाना f.

लुडादेश पर
श्वजिष्यत् m. n. श्वजिष्यन्ती f.

लुडादेश आत्म
श्वजिष्यमाण m. n. श्वजिष्यमाणा f.

तव्य
श्वजितव्य m. n. श्वजितव्या f.

यत्
श्वाग्य m. n. श्वाग्या f.

अनीयर्
श्वजनीय m. n. श्वजनीया f.

लिडादेश पर
शश्वज्वस् m. n. शश्वजुषी f.

लिडादेश आत्म
शश्वजान m. n. शश्वजाना f.

अव्यय

तुमुन्
श्वजितुम्

क्त्वा
श्वक्त्वा

ल्यप्
॰श्वज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria