Declension table of ?śvāgya

Deva

MasculineSingularDualPlural
Nominativeśvāgyaḥ śvāgyau śvāgyāḥ
Vocativeśvāgya śvāgyau śvāgyāḥ
Accusativeśvāgyam śvāgyau śvāgyān
Instrumentalśvāgyena śvāgyābhyām śvāgyaiḥ śvāgyebhiḥ
Dativeśvāgyāya śvāgyābhyām śvāgyebhyaḥ
Ablativeśvāgyāt śvāgyābhyām śvāgyebhyaḥ
Genitiveśvāgyasya śvāgyayoḥ śvāgyānām
Locativeśvāgye śvāgyayoḥ śvāgyeṣu

Compound śvāgya -

Adverb -śvāgyam -śvāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria