Declension table of ?śvajat

Deva

MasculineSingularDualPlural
Nominativeśvajan śvajantau śvajantaḥ
Vocativeśvajan śvajantau śvajantaḥ
Accusativeśvajantam śvajantau śvajataḥ
Instrumentalśvajatā śvajadbhyām śvajadbhiḥ
Dativeśvajate śvajadbhyām śvajadbhyaḥ
Ablativeśvajataḥ śvajadbhyām śvajadbhyaḥ
Genitiveśvajataḥ śvajatoḥ śvajatām
Locativeśvajati śvajatoḥ śvajatsu

Compound śvajat -

Adverb -śvajantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria