Declension table of ?śaśvajāna

Deva

MasculineSingularDualPlural
Nominativeśaśvajānaḥ śaśvajānau śaśvajānāḥ
Vocativeśaśvajāna śaśvajānau śaśvajānāḥ
Accusativeśaśvajānam śaśvajānau śaśvajānān
Instrumentalśaśvajānena śaśvajānābhyām śaśvajānaiḥ śaśvajānebhiḥ
Dativeśaśvajānāya śaśvajānābhyām śaśvajānebhyaḥ
Ablativeśaśvajānāt śaśvajānābhyām śaśvajānebhyaḥ
Genitiveśaśvajānasya śaśvajānayoḥ śaśvajānānām
Locativeśaśvajāne śaśvajānayoḥ śaśvajāneṣu

Compound śaśvajāna -

Adverb -śaśvajānam -śaśvajānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria