Declension table of ?śaśvajāna

Deva

NeuterSingularDualPlural
Nominativeśaśvajānam śaśvajāne śaśvajānāni
Vocativeśaśvajāna śaśvajāne śaśvajānāni
Accusativeśaśvajānam śaśvajāne śaśvajānāni
Instrumentalśaśvajānena śaśvajānābhyām śaśvajānaiḥ
Dativeśaśvajānāya śaśvajānābhyām śaśvajānebhyaḥ
Ablativeśaśvajānāt śaśvajānābhyām śaśvajānebhyaḥ
Genitiveśaśvajānasya śaśvajānayoḥ śaśvajānānām
Locativeśaśvajāne śaśvajānayoḥ śaśvajāneṣu

Compound śaśvajāna -

Adverb -śaśvajānam -śaśvajānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria