Declension table of ?śvajiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśvajiṣyamāṇam śvajiṣyamāṇe śvajiṣyamāṇāni
Vocativeśvajiṣyamāṇa śvajiṣyamāṇe śvajiṣyamāṇāni
Accusativeśvajiṣyamāṇam śvajiṣyamāṇe śvajiṣyamāṇāni
Instrumentalśvajiṣyamāṇena śvajiṣyamāṇābhyām śvajiṣyamāṇaiḥ
Dativeśvajiṣyamāṇāya śvajiṣyamāṇābhyām śvajiṣyamāṇebhyaḥ
Ablativeśvajiṣyamāṇāt śvajiṣyamāṇābhyām śvajiṣyamāṇebhyaḥ
Genitiveśvajiṣyamāṇasya śvajiṣyamāṇayoḥ śvajiṣyamāṇānām
Locativeśvajiṣyamāṇe śvajiṣyamāṇayoḥ śvajiṣyamāṇeṣu

Compound śvajiṣyamāṇa -

Adverb -śvajiṣyamāṇam -śvajiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria