Declension table of ?śvajitavya

Deva

MasculineSingularDualPlural
Nominativeśvajitavyaḥ śvajitavyau śvajitavyāḥ
Vocativeśvajitavya śvajitavyau śvajitavyāḥ
Accusativeśvajitavyam śvajitavyau śvajitavyān
Instrumentalśvajitavyena śvajitavyābhyām śvajitavyaiḥ śvajitavyebhiḥ
Dativeśvajitavyāya śvajitavyābhyām śvajitavyebhyaḥ
Ablativeśvajitavyāt śvajitavyābhyām śvajitavyebhyaḥ
Genitiveśvajitavyasya śvajitavyayoḥ śvajitavyānām
Locativeśvajitavye śvajitavyayoḥ śvajitavyeṣu

Compound śvajitavya -

Adverb -śvajitavyam -śvajitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria