Declension table of ?śvajanīya

Deva

NeuterSingularDualPlural
Nominativeśvajanīyam śvajanīye śvajanīyāni
Vocativeśvajanīya śvajanīye śvajanīyāni
Accusativeśvajanīyam śvajanīye śvajanīyāni
Instrumentalśvajanīyena śvajanīyābhyām śvajanīyaiḥ
Dativeśvajanīyāya śvajanīyābhyām śvajanīyebhyaḥ
Ablativeśvajanīyāt śvajanīyābhyām śvajanīyebhyaḥ
Genitiveśvajanīyasya śvajanīyayoḥ śvajanīyānām
Locativeśvajanīye śvajanīyayoḥ śvajanīyeṣu

Compound śvajanīya -

Adverb -śvajanīyam -śvajanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria