Conjugation tables of ?śraṅg

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśraṅgāmi śraṅgāvaḥ śraṅgāmaḥ
Secondśraṅgasi śraṅgathaḥ śraṅgatha
Thirdśraṅgati śraṅgataḥ śraṅganti


MiddleSingularDualPlural
Firstśraṅge śraṅgāvahe śraṅgāmahe
Secondśraṅgase śraṅgethe śraṅgadhve
Thirdśraṅgate śraṅgete śraṅgante


PassiveSingularDualPlural
Firstśraṅgye śraṅgyāvahe śraṅgyāmahe
Secondśraṅgyase śraṅgyethe śraṅgyadhve
Thirdśraṅgyate śraṅgyete śraṅgyante


Imperfect

ActiveSingularDualPlural
Firstaśraṅgam aśraṅgāva aśraṅgāma
Secondaśraṅgaḥ aśraṅgatam aśraṅgata
Thirdaśraṅgat aśraṅgatām aśraṅgan


MiddleSingularDualPlural
Firstaśraṅge aśraṅgāvahi aśraṅgāmahi
Secondaśraṅgathāḥ aśraṅgethām aśraṅgadhvam
Thirdaśraṅgata aśraṅgetām aśraṅganta


PassiveSingularDualPlural
Firstaśraṅgye aśraṅgyāvahi aśraṅgyāmahi
Secondaśraṅgyathāḥ aśraṅgyethām aśraṅgyadhvam
Thirdaśraṅgyata aśraṅgyetām aśraṅgyanta


Optative

ActiveSingularDualPlural
Firstśraṅgeyam śraṅgeva śraṅgema
Secondśraṅgeḥ śraṅgetam śraṅgeta
Thirdśraṅget śraṅgetām śraṅgeyuḥ


MiddleSingularDualPlural
Firstśraṅgeya śraṅgevahi śraṅgemahi
Secondśraṅgethāḥ śraṅgeyāthām śraṅgedhvam
Thirdśraṅgeta śraṅgeyātām śraṅgeran


PassiveSingularDualPlural
Firstśraṅgyeya śraṅgyevahi śraṅgyemahi
Secondśraṅgyethāḥ śraṅgyeyāthām śraṅgyedhvam
Thirdśraṅgyeta śraṅgyeyātām śraṅgyeran


Imperative

ActiveSingularDualPlural
Firstśraṅgāṇi śraṅgāva śraṅgāma
Secondśraṅga śraṅgatam śraṅgata
Thirdśraṅgatu śraṅgatām śraṅgantu


MiddleSingularDualPlural
Firstśraṅgai śraṅgāvahai śraṅgāmahai
Secondśraṅgasva śraṅgethām śraṅgadhvam
Thirdśraṅgatām śraṅgetām śraṅgantām


PassiveSingularDualPlural
Firstśraṅgyai śraṅgyāvahai śraṅgyāmahai
Secondśraṅgyasva śraṅgyethām śraṅgyadhvam
Thirdśraṅgyatām śraṅgyetām śraṅgyantām


Future

ActiveSingularDualPlural
Firstśraṅgiṣyāmi śraṅgiṣyāvaḥ śraṅgiṣyāmaḥ
Secondśraṅgiṣyasi śraṅgiṣyathaḥ śraṅgiṣyatha
Thirdśraṅgiṣyati śraṅgiṣyataḥ śraṅgiṣyanti


MiddleSingularDualPlural
Firstśraṅgiṣye śraṅgiṣyāvahe śraṅgiṣyāmahe
Secondśraṅgiṣyase śraṅgiṣyethe śraṅgiṣyadhve
Thirdśraṅgiṣyate śraṅgiṣyete śraṅgiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśraṅgitāsmi śraṅgitāsvaḥ śraṅgitāsmaḥ
Secondśraṅgitāsi śraṅgitāsthaḥ śraṅgitāstha
Thirdśraṅgitā śraṅgitārau śraṅgitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśraṅga śaśraṅgiva śaśraṅgima
Secondśaśraṅgitha śaśraṅgathuḥ śaśraṅga
Thirdśaśraṅga śaśraṅgatuḥ śaśraṅguḥ


MiddleSingularDualPlural
Firstśaśraṅge śaśraṅgivahe śaśraṅgimahe
Secondśaśraṅgiṣe śaśraṅgāthe śaśraṅgidhve
Thirdśaśraṅge śaśraṅgāte śaśraṅgire


Benedictive

ActiveSingularDualPlural
Firstśraṅgyāsam śraṅgyāsva śraṅgyāsma
Secondśraṅgyāḥ śraṅgyāstam śraṅgyāsta
Thirdśraṅgyāt śraṅgyāstām śraṅgyāsuḥ

Participles

Past Passive Participle
śraṅgita m. n. śraṅgitā f.

Past Active Participle
śraṅgitavat m. n. śraṅgitavatī f.

Present Active Participle
śraṅgat m. n. śraṅgantī f.

Present Middle Participle
śraṅgamāṇa m. n. śraṅgamāṇā f.

Present Passive Participle
śraṅgyamāṇa m. n. śraṅgyamāṇā f.

Future Active Participle
śraṅgiṣyat m. n. śraṅgiṣyantī f.

Future Middle Participle
śraṅgiṣyamāṇa m. n. śraṅgiṣyamāṇā f.

Future Passive Participle
śraṅgitavya m. n. śraṅgitavyā f.

Future Passive Participle
śraṅgya m. n. śraṅgyā f.

Future Passive Participle
śraṅgaṇīya m. n. śraṅgaṇīyā f.

Perfect Active Participle
śaśraṅgvas m. n. śaśraṅguṣī f.

Perfect Middle Participle
śaśraṅgāṇa m. n. śaśraṅgāṇā f.

Indeclinable forms

Infinitive
śraṅgitum

Absolutive
śraṅgitvā

Absolutive
-śraṅgya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria