Declension table of ?śraṅgitavat

Deva

MasculineSingularDualPlural
Nominativeśraṅgitavān śraṅgitavantau śraṅgitavantaḥ
Vocativeśraṅgitavan śraṅgitavantau śraṅgitavantaḥ
Accusativeśraṅgitavantam śraṅgitavantau śraṅgitavataḥ
Instrumentalśraṅgitavatā śraṅgitavadbhyām śraṅgitavadbhiḥ
Dativeśraṅgitavate śraṅgitavadbhyām śraṅgitavadbhyaḥ
Ablativeśraṅgitavataḥ śraṅgitavadbhyām śraṅgitavadbhyaḥ
Genitiveśraṅgitavataḥ śraṅgitavatoḥ śraṅgitavatām
Locativeśraṅgitavati śraṅgitavatoḥ śraṅgitavatsu

Compound śraṅgitavat -

Adverb -śraṅgitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria