Declension table of ?śraṅgitavat

Deva

NeuterSingularDualPlural
Nominativeśraṅgitavat śraṅgitavantī śraṅgitavatī śraṅgitavanti
Vocativeśraṅgitavat śraṅgitavantī śraṅgitavatī śraṅgitavanti
Accusativeśraṅgitavat śraṅgitavantī śraṅgitavatī śraṅgitavanti
Instrumentalśraṅgitavatā śraṅgitavadbhyām śraṅgitavadbhiḥ
Dativeśraṅgitavate śraṅgitavadbhyām śraṅgitavadbhyaḥ
Ablativeśraṅgitavataḥ śraṅgitavadbhyām śraṅgitavadbhyaḥ
Genitiveśraṅgitavataḥ śraṅgitavatoḥ śraṅgitavatām
Locativeśraṅgitavati śraṅgitavatoḥ śraṅgitavatsu

Adverb -śraṅgitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria