Declension table of ?śraṅgiṣyat

Deva

NeuterSingularDualPlural
Nominativeśraṅgiṣyat śraṅgiṣyantī śraṅgiṣyatī śraṅgiṣyanti
Vocativeśraṅgiṣyat śraṅgiṣyantī śraṅgiṣyatī śraṅgiṣyanti
Accusativeśraṅgiṣyat śraṅgiṣyantī śraṅgiṣyatī śraṅgiṣyanti
Instrumentalśraṅgiṣyatā śraṅgiṣyadbhyām śraṅgiṣyadbhiḥ
Dativeśraṅgiṣyate śraṅgiṣyadbhyām śraṅgiṣyadbhyaḥ
Ablativeśraṅgiṣyataḥ śraṅgiṣyadbhyām śraṅgiṣyadbhyaḥ
Genitiveśraṅgiṣyataḥ śraṅgiṣyatoḥ śraṅgiṣyatām
Locativeśraṅgiṣyati śraṅgiṣyatoḥ śraṅgiṣyatsu

Adverb -śraṅgiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria