Declension table of ?śraṅgiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśraṅgiṣyamāṇā śraṅgiṣyamāṇe śraṅgiṣyamāṇāḥ
Vocativeśraṅgiṣyamāṇe śraṅgiṣyamāṇe śraṅgiṣyamāṇāḥ
Accusativeśraṅgiṣyamāṇām śraṅgiṣyamāṇe śraṅgiṣyamāṇāḥ
Instrumentalśraṅgiṣyamāṇayā śraṅgiṣyamāṇābhyām śraṅgiṣyamāṇābhiḥ
Dativeśraṅgiṣyamāṇāyai śraṅgiṣyamāṇābhyām śraṅgiṣyamāṇābhyaḥ
Ablativeśraṅgiṣyamāṇāyāḥ śraṅgiṣyamāṇābhyām śraṅgiṣyamāṇābhyaḥ
Genitiveśraṅgiṣyamāṇāyāḥ śraṅgiṣyamāṇayoḥ śraṅgiṣyamāṇānām
Locativeśraṅgiṣyamāṇāyām śraṅgiṣyamāṇayoḥ śraṅgiṣyamāṇāsu

Adverb -śraṅgiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria