Declension table of ?śraṅgitavyā

Deva

FeminineSingularDualPlural
Nominativeśraṅgitavyā śraṅgitavye śraṅgitavyāḥ
Vocativeśraṅgitavye śraṅgitavye śraṅgitavyāḥ
Accusativeśraṅgitavyām śraṅgitavye śraṅgitavyāḥ
Instrumentalśraṅgitavyayā śraṅgitavyābhyām śraṅgitavyābhiḥ
Dativeśraṅgitavyāyai śraṅgitavyābhyām śraṅgitavyābhyaḥ
Ablativeśraṅgitavyāyāḥ śraṅgitavyābhyām śraṅgitavyābhyaḥ
Genitiveśraṅgitavyāyāḥ śraṅgitavyayoḥ śraṅgitavyānām
Locativeśraṅgitavyāyām śraṅgitavyayoḥ śraṅgitavyāsu

Adverb -śraṅgitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria