Declension table of ?śraṅgita

Deva

MasculineSingularDualPlural
Nominativeśraṅgitaḥ śraṅgitau śraṅgitāḥ
Vocativeśraṅgita śraṅgitau śraṅgitāḥ
Accusativeśraṅgitam śraṅgitau śraṅgitān
Instrumentalśraṅgitena śraṅgitābhyām śraṅgitaiḥ śraṅgitebhiḥ
Dativeśraṅgitāya śraṅgitābhyām śraṅgitebhyaḥ
Ablativeśraṅgitāt śraṅgitābhyām śraṅgitebhyaḥ
Genitiveśraṅgitasya śraṅgitayoḥ śraṅgitānām
Locativeśraṅgite śraṅgitayoḥ śraṅgiteṣu

Compound śraṅgita -

Adverb -śraṅgitam -śraṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria