Declension table of ?śraṅgat

Deva

NeuterSingularDualPlural
Nominativeśraṅgat śraṅgantī śraṅgatī śraṅganti
Vocativeśraṅgat śraṅgantī śraṅgatī śraṅganti
Accusativeśraṅgat śraṅgantī śraṅgatī śraṅganti
Instrumentalśraṅgatā śraṅgadbhyām śraṅgadbhiḥ
Dativeśraṅgate śraṅgadbhyām śraṅgadbhyaḥ
Ablativeśraṅgataḥ śraṅgadbhyām śraṅgadbhyaḥ
Genitiveśraṅgataḥ śraṅgatoḥ śraṅgatām
Locativeśraṅgati śraṅgatoḥ śraṅgatsu

Adverb -śraṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria