Declension table of ?śraṅgita

Deva

NeuterSingularDualPlural
Nominativeśraṅgitam śraṅgite śraṅgitāni
Vocativeśraṅgita śraṅgite śraṅgitāni
Accusativeśraṅgitam śraṅgite śraṅgitāni
Instrumentalśraṅgitena śraṅgitābhyām śraṅgitaiḥ
Dativeśraṅgitāya śraṅgitābhyām śraṅgitebhyaḥ
Ablativeśraṅgitāt śraṅgitābhyām śraṅgitebhyaḥ
Genitiveśraṅgitasya śraṅgitayoḥ śraṅgitānām
Locativeśraṅgite śraṅgitayoḥ śraṅgiteṣu

Compound śraṅgita -

Adverb -śraṅgitam -śraṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria