Declension table of ?śraṅgiṣyat

Deva

MasculineSingularDualPlural
Nominativeśraṅgiṣyan śraṅgiṣyantau śraṅgiṣyantaḥ
Vocativeśraṅgiṣyan śraṅgiṣyantau śraṅgiṣyantaḥ
Accusativeśraṅgiṣyantam śraṅgiṣyantau śraṅgiṣyataḥ
Instrumentalśraṅgiṣyatā śraṅgiṣyadbhyām śraṅgiṣyadbhiḥ
Dativeśraṅgiṣyate śraṅgiṣyadbhyām śraṅgiṣyadbhyaḥ
Ablativeśraṅgiṣyataḥ śraṅgiṣyadbhyām śraṅgiṣyadbhyaḥ
Genitiveśraṅgiṣyataḥ śraṅgiṣyatoḥ śraṅgiṣyatām
Locativeśraṅgiṣyati śraṅgiṣyatoḥ śraṅgiṣyatsu

Compound śraṅgiṣyat -

Adverb -śraṅgiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria