Declension table of ?śraṅgamāṇā

Deva

FeminineSingularDualPlural
Nominativeśraṅgamāṇā śraṅgamāṇe śraṅgamāṇāḥ
Vocativeśraṅgamāṇe śraṅgamāṇe śraṅgamāṇāḥ
Accusativeśraṅgamāṇām śraṅgamāṇe śraṅgamāṇāḥ
Instrumentalśraṅgamāṇayā śraṅgamāṇābhyām śraṅgamāṇābhiḥ
Dativeśraṅgamāṇāyai śraṅgamāṇābhyām śraṅgamāṇābhyaḥ
Ablativeśraṅgamāṇāyāḥ śraṅgamāṇābhyām śraṅgamāṇābhyaḥ
Genitiveśraṅgamāṇāyāḥ śraṅgamāṇayoḥ śraṅgamāṇānām
Locativeśraṅgamāṇāyām śraṅgamāṇayoḥ śraṅgamāṇāsu

Adverb -śraṅgamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria