Declension table of ?śaśraṅgāṇa

Deva

MasculineSingularDualPlural
Nominativeśaśraṅgāṇaḥ śaśraṅgāṇau śaśraṅgāṇāḥ
Vocativeśaśraṅgāṇa śaśraṅgāṇau śaśraṅgāṇāḥ
Accusativeśaśraṅgāṇam śaśraṅgāṇau śaśraṅgāṇān
Instrumentalśaśraṅgāṇena śaśraṅgāṇābhyām śaśraṅgāṇaiḥ śaśraṅgāṇebhiḥ
Dativeśaśraṅgāṇāya śaśraṅgāṇābhyām śaśraṅgāṇebhyaḥ
Ablativeśaśraṅgāṇāt śaśraṅgāṇābhyām śaśraṅgāṇebhyaḥ
Genitiveśaśraṅgāṇasya śaśraṅgāṇayoḥ śaśraṅgāṇānām
Locativeśaśraṅgāṇe śaśraṅgāṇayoḥ śaśraṅgāṇeṣu

Compound śaśraṅgāṇa -

Adverb -śaśraṅgāṇam -śaśraṅgāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria