Declension table of ?śraṅgaṇīya

Deva

NeuterSingularDualPlural
Nominativeśraṅgaṇīyam śraṅgaṇīye śraṅgaṇīyāni
Vocativeśraṅgaṇīya śraṅgaṇīye śraṅgaṇīyāni
Accusativeśraṅgaṇīyam śraṅgaṇīye śraṅgaṇīyāni
Instrumentalśraṅgaṇīyena śraṅgaṇīyābhyām śraṅgaṇīyaiḥ
Dativeśraṅgaṇīyāya śraṅgaṇīyābhyām śraṅgaṇīyebhyaḥ
Ablativeśraṅgaṇīyāt śraṅgaṇīyābhyām śraṅgaṇīyebhyaḥ
Genitiveśraṅgaṇīyasya śraṅgaṇīyayoḥ śraṅgaṇīyānām
Locativeśraṅgaṇīye śraṅgaṇīyayoḥ śraṅgaṇīyeṣu

Compound śraṅgaṇīya -

Adverb -śraṅgaṇīyam -śraṅgaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria