Declension table of ?śraṅgyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśraṅgyamāṇam śraṅgyamāṇe śraṅgyamāṇāni
Vocativeśraṅgyamāṇa śraṅgyamāṇe śraṅgyamāṇāni
Accusativeśraṅgyamāṇam śraṅgyamāṇe śraṅgyamāṇāni
Instrumentalśraṅgyamāṇena śraṅgyamāṇābhyām śraṅgyamāṇaiḥ
Dativeśraṅgyamāṇāya śraṅgyamāṇābhyām śraṅgyamāṇebhyaḥ
Ablativeśraṅgyamāṇāt śraṅgyamāṇābhyām śraṅgyamāṇebhyaḥ
Genitiveśraṅgyamāṇasya śraṅgyamāṇayoḥ śraṅgyamāṇānām
Locativeśraṅgyamāṇe śraṅgyamāṇayoḥ śraṅgyamāṇeṣu

Compound śraṅgyamāṇa -

Adverb -śraṅgyamāṇam -śraṅgyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria