Declension table of ?śraṅgiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśraṅgiṣyantī śraṅgiṣyantyau śraṅgiṣyantyaḥ
Vocativeśraṅgiṣyanti śraṅgiṣyantyau śraṅgiṣyantyaḥ
Accusativeśraṅgiṣyantīm śraṅgiṣyantyau śraṅgiṣyantīḥ
Instrumentalśraṅgiṣyantyā śraṅgiṣyantībhyām śraṅgiṣyantībhiḥ
Dativeśraṅgiṣyantyai śraṅgiṣyantībhyām śraṅgiṣyantībhyaḥ
Ablativeśraṅgiṣyantyāḥ śraṅgiṣyantībhyām śraṅgiṣyantībhyaḥ
Genitiveśraṅgiṣyantyāḥ śraṅgiṣyantyoḥ śraṅgiṣyantīnām
Locativeśraṅgiṣyantyām śraṅgiṣyantyoḥ śraṅgiṣyantīṣu

Compound śraṅgiṣyanti - śraṅgiṣyantī -

Adverb -śraṅgiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria