Conjugation tables of ?sṛbh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsarbhāmi sarbhāvaḥ sarbhāmaḥ
Secondsarbhasi sarbhathaḥ sarbhatha
Thirdsarbhati sarbhataḥ sarbhanti


MiddleSingularDualPlural
Firstsarbhe sarbhāvahe sarbhāmahe
Secondsarbhase sarbhethe sarbhadhve
Thirdsarbhate sarbhete sarbhante


PassiveSingularDualPlural
Firstsṛbhye sṛbhyāvahe sṛbhyāmahe
Secondsṛbhyase sṛbhyethe sṛbhyadhve
Thirdsṛbhyate sṛbhyete sṛbhyante


Imperfect

ActiveSingularDualPlural
Firstasarbham asarbhāva asarbhāma
Secondasarbhaḥ asarbhatam asarbhata
Thirdasarbhat asarbhatām asarbhan


MiddleSingularDualPlural
Firstasarbhe asarbhāvahi asarbhāmahi
Secondasarbhathāḥ asarbhethām asarbhadhvam
Thirdasarbhata asarbhetām asarbhanta


PassiveSingularDualPlural
Firstasṛbhye asṛbhyāvahi asṛbhyāmahi
Secondasṛbhyathāḥ asṛbhyethām asṛbhyadhvam
Thirdasṛbhyata asṛbhyetām asṛbhyanta


Optative

ActiveSingularDualPlural
Firstsarbheyam sarbheva sarbhema
Secondsarbheḥ sarbhetam sarbheta
Thirdsarbhet sarbhetām sarbheyuḥ


MiddleSingularDualPlural
Firstsarbheya sarbhevahi sarbhemahi
Secondsarbhethāḥ sarbheyāthām sarbhedhvam
Thirdsarbheta sarbheyātām sarbheran


PassiveSingularDualPlural
Firstsṛbhyeya sṛbhyevahi sṛbhyemahi
Secondsṛbhyethāḥ sṛbhyeyāthām sṛbhyedhvam
Thirdsṛbhyeta sṛbhyeyātām sṛbhyeran


Imperative

ActiveSingularDualPlural
Firstsarbhāṇi sarbhāva sarbhāma
Secondsarbha sarbhatam sarbhata
Thirdsarbhatu sarbhatām sarbhantu


MiddleSingularDualPlural
Firstsarbhai sarbhāvahai sarbhāmahai
Secondsarbhasva sarbhethām sarbhadhvam
Thirdsarbhatām sarbhetām sarbhantām


PassiveSingularDualPlural
Firstsṛbhyai sṛbhyāvahai sṛbhyāmahai
Secondsṛbhyasva sṛbhyethām sṛbhyadhvam
Thirdsṛbhyatām sṛbhyetām sṛbhyantām


Future

ActiveSingularDualPlural
Firstsarbhiṣyāmi sarbhiṣyāvaḥ sarbhiṣyāmaḥ
Secondsarbhiṣyasi sarbhiṣyathaḥ sarbhiṣyatha
Thirdsarbhiṣyati sarbhiṣyataḥ sarbhiṣyanti


MiddleSingularDualPlural
Firstsarbhiṣye sarbhiṣyāvahe sarbhiṣyāmahe
Secondsarbhiṣyase sarbhiṣyethe sarbhiṣyadhve
Thirdsarbhiṣyate sarbhiṣyete sarbhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsarbhitāsmi sarbhitāsvaḥ sarbhitāsmaḥ
Secondsarbhitāsi sarbhitāsthaḥ sarbhitāstha
Thirdsarbhitā sarbhitārau sarbhitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasarbha sasṛbhiva sasṛbhima
Secondsasarbhitha sasṛbhathuḥ sasṛbha
Thirdsasarbha sasṛbhatuḥ sasṛbhuḥ


MiddleSingularDualPlural
Firstsasṛbhe sasṛbhivahe sasṛbhimahe
Secondsasṛbhiṣe sasṛbhāthe sasṛbhidhve
Thirdsasṛbhe sasṛbhāte sasṛbhire


Benedictive

ActiveSingularDualPlural
Firstsṛbhyāsam sṛbhyāsva sṛbhyāsma
Secondsṛbhyāḥ sṛbhyāstam sṛbhyāsta
Thirdsṛbhyāt sṛbhyāstām sṛbhyāsuḥ

Participles

Past Passive Participle
sṛbdha m. n. sṛbdhā f.

Past Active Participle
sṛbdhavat m. n. sṛbdhavatī f.

Present Active Participle
sarbhat m. n. sarbhantī f.

Present Middle Participle
sarbhamāṇa m. n. sarbhamāṇā f.

Present Passive Participle
sṛbhyamāṇa m. n. sṛbhyamāṇā f.

Future Active Participle
sarbhiṣyat m. n. sarbhiṣyantī f.

Future Middle Participle
sarbhiṣyamāṇa m. n. sarbhiṣyamāṇā f.

Future Passive Participle
sarbhitavya m. n. sarbhitavyā f.

Future Passive Participle
sṛbhya m. n. sṛbhyā f.

Future Passive Participle
sarbhaṇīya m. n. sarbhaṇīyā f.

Perfect Active Participle
sasṛbhvas m. n. sasṛbhuṣī f.

Perfect Middle Participle
sasṛbhāṇa m. n. sasṛbhāṇā f.

Indeclinable forms

Infinitive
sarbhitum

Absolutive
sṛbdhvā

Absolutive
-sṛbhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria