Declension table of ?sṛbdha

Deva

MasculineSingularDualPlural
Nominativesṛbdhaḥ sṛbdhau sṛbdhāḥ
Vocativesṛbdha sṛbdhau sṛbdhāḥ
Accusativesṛbdham sṛbdhau sṛbdhān
Instrumentalsṛbdhena sṛbdhābhyām sṛbdhaiḥ sṛbdhebhiḥ
Dativesṛbdhāya sṛbdhābhyām sṛbdhebhyaḥ
Ablativesṛbdhāt sṛbdhābhyām sṛbdhebhyaḥ
Genitivesṛbdhasya sṛbdhayoḥ sṛbdhānām
Locativesṛbdhe sṛbdhayoḥ sṛbdheṣu

Compound sṛbdha -

Adverb -sṛbdham -sṛbdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria