Declension table of ?sasṛbhvas

Deva

MasculineSingularDualPlural
Nominativesasṛbhvān sasṛbhvāṃsau sasṛbhvāṃsaḥ
Vocativesasṛbhvan sasṛbhvāṃsau sasṛbhvāṃsaḥ
Accusativesasṛbhvāṃsam sasṛbhvāṃsau sasṛbhuṣaḥ
Instrumentalsasṛbhuṣā sasṛbhvadbhyām sasṛbhvadbhiḥ
Dativesasṛbhuṣe sasṛbhvadbhyām sasṛbhvadbhyaḥ
Ablativesasṛbhuṣaḥ sasṛbhvadbhyām sasṛbhvadbhyaḥ
Genitivesasṛbhuṣaḥ sasṛbhuṣoḥ sasṛbhuṣām
Locativesasṛbhuṣi sasṛbhuṣoḥ sasṛbhvatsu

Compound sasṛbhvat -

Adverb -sasṛbhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria