Declension table of ?sṛbdha

Deva

NeuterSingularDualPlural
Nominativesṛbdham sṛbdhe sṛbdhāni
Vocativesṛbdha sṛbdhe sṛbdhāni
Accusativesṛbdham sṛbdhe sṛbdhāni
Instrumentalsṛbdhena sṛbdhābhyām sṛbdhaiḥ
Dativesṛbdhāya sṛbdhābhyām sṛbdhebhyaḥ
Ablativesṛbdhāt sṛbdhābhyām sṛbdhebhyaḥ
Genitivesṛbdhasya sṛbdhayoḥ sṛbdhānām
Locativesṛbdhe sṛbdhayoḥ sṛbdheṣu

Compound sṛbdha -

Adverb -sṛbdham -sṛbdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria