Declension table of ?sarbhitavyā

Deva

FeminineSingularDualPlural
Nominativesarbhitavyā sarbhitavye sarbhitavyāḥ
Vocativesarbhitavye sarbhitavye sarbhitavyāḥ
Accusativesarbhitavyām sarbhitavye sarbhitavyāḥ
Instrumentalsarbhitavyayā sarbhitavyābhyām sarbhitavyābhiḥ
Dativesarbhitavyāyai sarbhitavyābhyām sarbhitavyābhyaḥ
Ablativesarbhitavyāyāḥ sarbhitavyābhyām sarbhitavyābhyaḥ
Genitivesarbhitavyāyāḥ sarbhitavyayoḥ sarbhitavyānām
Locativesarbhitavyāyām sarbhitavyayoḥ sarbhitavyāsu

Adverb -sarbhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria