Declension table of ?sṛbhya

Deva

MasculineSingularDualPlural
Nominativesṛbhyaḥ sṛbhyau sṛbhyāḥ
Vocativesṛbhya sṛbhyau sṛbhyāḥ
Accusativesṛbhyam sṛbhyau sṛbhyān
Instrumentalsṛbhyeṇa sṛbhyābhyām sṛbhyaiḥ sṛbhyebhiḥ
Dativesṛbhyāya sṛbhyābhyām sṛbhyebhyaḥ
Ablativesṛbhyāt sṛbhyābhyām sṛbhyebhyaḥ
Genitivesṛbhyasya sṛbhyayoḥ sṛbhyāṇām
Locativesṛbhye sṛbhyayoḥ sṛbhyeṣu

Compound sṛbhya -

Adverb -sṛbhyam -sṛbhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria