Declension table of ?sarbhantī

Deva

FeminineSingularDualPlural
Nominativesarbhantī sarbhantyau sarbhantyaḥ
Vocativesarbhanti sarbhantyau sarbhantyaḥ
Accusativesarbhantīm sarbhantyau sarbhantīḥ
Instrumentalsarbhantyā sarbhantībhyām sarbhantībhiḥ
Dativesarbhantyai sarbhantībhyām sarbhantībhyaḥ
Ablativesarbhantyāḥ sarbhantībhyām sarbhantībhyaḥ
Genitivesarbhantyāḥ sarbhantyoḥ sarbhantīnām
Locativesarbhantyām sarbhantyoḥ sarbhantīṣu

Compound sarbhanti - sarbhantī -

Adverb -sarbhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria