Declension table of ?sarbhaṇīya

Deva

MasculineSingularDualPlural
Nominativesarbhaṇīyaḥ sarbhaṇīyau sarbhaṇīyāḥ
Vocativesarbhaṇīya sarbhaṇīyau sarbhaṇīyāḥ
Accusativesarbhaṇīyam sarbhaṇīyau sarbhaṇīyān
Instrumentalsarbhaṇīyena sarbhaṇīyābhyām sarbhaṇīyaiḥ sarbhaṇīyebhiḥ
Dativesarbhaṇīyāya sarbhaṇīyābhyām sarbhaṇīyebhyaḥ
Ablativesarbhaṇīyāt sarbhaṇīyābhyām sarbhaṇīyebhyaḥ
Genitivesarbhaṇīyasya sarbhaṇīyayoḥ sarbhaṇīyānām
Locativesarbhaṇīye sarbhaṇīyayoḥ sarbhaṇīyeṣu

Compound sarbhaṇīya -

Adverb -sarbhaṇīyam -sarbhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria