Declension table of ?sarbhitavya

Deva

MasculineSingularDualPlural
Nominativesarbhitavyaḥ sarbhitavyau sarbhitavyāḥ
Vocativesarbhitavya sarbhitavyau sarbhitavyāḥ
Accusativesarbhitavyam sarbhitavyau sarbhitavyān
Instrumentalsarbhitavyena sarbhitavyābhyām sarbhitavyaiḥ sarbhitavyebhiḥ
Dativesarbhitavyāya sarbhitavyābhyām sarbhitavyebhyaḥ
Ablativesarbhitavyāt sarbhitavyābhyām sarbhitavyebhyaḥ
Genitivesarbhitavyasya sarbhitavyayoḥ sarbhitavyānām
Locativesarbhitavye sarbhitavyayoḥ sarbhitavyeṣu

Compound sarbhitavya -

Adverb -sarbhitavyam -sarbhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria