Declension table of ?sṛbdhavatī

Deva

FeminineSingularDualPlural
Nominativesṛbdhavatī sṛbdhavatyau sṛbdhavatyaḥ
Vocativesṛbdhavati sṛbdhavatyau sṛbdhavatyaḥ
Accusativesṛbdhavatīm sṛbdhavatyau sṛbdhavatīḥ
Instrumentalsṛbdhavatyā sṛbdhavatībhyām sṛbdhavatībhiḥ
Dativesṛbdhavatyai sṛbdhavatībhyām sṛbdhavatībhyaḥ
Ablativesṛbdhavatyāḥ sṛbdhavatībhyām sṛbdhavatībhyaḥ
Genitivesṛbdhavatyāḥ sṛbdhavatyoḥ sṛbdhavatīnām
Locativesṛbdhavatyām sṛbdhavatyoḥ sṛbdhavatīṣu

Compound sṛbdhavati - sṛbdhavatī -

Adverb -sṛbdhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria