Declension table of ?sasṛbhāṇā

Deva

FeminineSingularDualPlural
Nominativesasṛbhāṇā sasṛbhāṇe sasṛbhāṇāḥ
Vocativesasṛbhāṇe sasṛbhāṇe sasṛbhāṇāḥ
Accusativesasṛbhāṇām sasṛbhāṇe sasṛbhāṇāḥ
Instrumentalsasṛbhāṇayā sasṛbhāṇābhyām sasṛbhāṇābhiḥ
Dativesasṛbhāṇāyai sasṛbhāṇābhyām sasṛbhāṇābhyaḥ
Ablativesasṛbhāṇāyāḥ sasṛbhāṇābhyām sasṛbhāṇābhyaḥ
Genitivesasṛbhāṇāyāḥ sasṛbhāṇayoḥ sasṛbhāṇānām
Locativesasṛbhāṇāyām sasṛbhāṇayoḥ sasṛbhāṇāsu

Adverb -sasṛbhāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria