Declension table of ?sarbhamāṇa

Deva

NeuterSingularDualPlural
Nominativesarbhamāṇam sarbhamāṇe sarbhamāṇāni
Vocativesarbhamāṇa sarbhamāṇe sarbhamāṇāni
Accusativesarbhamāṇam sarbhamāṇe sarbhamāṇāni
Instrumentalsarbhamāṇena sarbhamāṇābhyām sarbhamāṇaiḥ
Dativesarbhamāṇāya sarbhamāṇābhyām sarbhamāṇebhyaḥ
Ablativesarbhamāṇāt sarbhamāṇābhyām sarbhamāṇebhyaḥ
Genitivesarbhamāṇasya sarbhamāṇayoḥ sarbhamāṇānām
Locativesarbhamāṇe sarbhamāṇayoḥ sarbhamāṇeṣu

Compound sarbhamāṇa -

Adverb -sarbhamāṇam -sarbhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria