Declension table of ?sasṛbhāṇa

Deva

MasculineSingularDualPlural
Nominativesasṛbhāṇaḥ sasṛbhāṇau sasṛbhāṇāḥ
Vocativesasṛbhāṇa sasṛbhāṇau sasṛbhāṇāḥ
Accusativesasṛbhāṇam sasṛbhāṇau sasṛbhāṇān
Instrumentalsasṛbhāṇena sasṛbhāṇābhyām sasṛbhāṇaiḥ sasṛbhāṇebhiḥ
Dativesasṛbhāṇāya sasṛbhāṇābhyām sasṛbhāṇebhyaḥ
Ablativesasṛbhāṇāt sasṛbhāṇābhyām sasṛbhāṇebhyaḥ
Genitivesasṛbhāṇasya sasṛbhāṇayoḥ sasṛbhāṇānām
Locativesasṛbhāṇe sasṛbhāṇayoḥ sasṛbhāṇeṣu

Compound sasṛbhāṇa -

Adverb -sasṛbhāṇam -sasṛbhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria