Declension table of ?sarbhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesarbhiṣyamāṇā sarbhiṣyamāṇe sarbhiṣyamāṇāḥ
Vocativesarbhiṣyamāṇe sarbhiṣyamāṇe sarbhiṣyamāṇāḥ
Accusativesarbhiṣyamāṇām sarbhiṣyamāṇe sarbhiṣyamāṇāḥ
Instrumentalsarbhiṣyamāṇayā sarbhiṣyamāṇābhyām sarbhiṣyamāṇābhiḥ
Dativesarbhiṣyamāṇāyai sarbhiṣyamāṇābhyām sarbhiṣyamāṇābhyaḥ
Ablativesarbhiṣyamāṇāyāḥ sarbhiṣyamāṇābhyām sarbhiṣyamāṇābhyaḥ
Genitivesarbhiṣyamāṇāyāḥ sarbhiṣyamāṇayoḥ sarbhiṣyamāṇānām
Locativesarbhiṣyamāṇāyām sarbhiṣyamāṇayoḥ sarbhiṣyamāṇāsu

Adverb -sarbhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria