तिङन्तावली ?सृभ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसर्भति सर्भतः सर्भन्ति
मध्यमसर्भसि सर्भथः सर्भथ
उत्तमसर्भामि सर्भावः सर्भामः


आत्मनेपदेएकद्विबहु
प्रथमसर्भते सर्भेते सर्भन्ते
मध्यमसर्भसे सर्भेथे सर्भध्वे
उत्तमसर्भे सर्भावहे सर्भामहे


कर्मणिएकद्विबहु
प्रथमसृभ्यते सृभ्येते सृभ्यन्ते
मध्यमसृभ्यसे सृभ्येथे सृभ्यध्वे
उत्तमसृभ्ये सृभ्यावहे सृभ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसर्भत् असर्भताम् असर्भन्
मध्यमअसर्भः असर्भतम् असर्भत
उत्तमअसर्भम् असर्भाव असर्भाम


आत्मनेपदेएकद्विबहु
प्रथमअसर्भत असर्भेताम् असर्भन्त
मध्यमअसर्भथाः असर्भेथाम् असर्भध्वम्
उत्तमअसर्भे असर्भावहि असर्भामहि


कर्मणिएकद्विबहु
प्रथमअसृभ्यत असृभ्येताम् असृभ्यन्त
मध्यमअसृभ्यथाः असृभ्येथाम् असृभ्यध्वम्
उत्तमअसृभ्ये असृभ्यावहि असृभ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसर्भेत् सर्भेताम् सर्भेयुः
मध्यमसर्भेः सर्भेतम् सर्भेत
उत्तमसर्भेयम् सर्भेव सर्भेम


आत्मनेपदेएकद्विबहु
प्रथमसर्भेत सर्भेयाताम् सर्भेरन्
मध्यमसर्भेथाः सर्भेयाथाम् सर्भेध्वम्
उत्तमसर्भेय सर्भेवहि सर्भेमहि


कर्मणिएकद्विबहु
प्रथमसृभ्येत सृभ्येयाताम् सृभ्येरन्
मध्यमसृभ्येथाः सृभ्येयाथाम् सृभ्येध्वम्
उत्तमसृभ्येय सृभ्येवहि सृभ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसर्भतु सर्भताम् सर्भन्तु
मध्यमसर्भ सर्भतम् सर्भत
उत्तमसर्भाणि सर्भाव सर्भाम


आत्मनेपदेएकद्विबहु
प्रथमसर्भताम् सर्भेताम् सर्भन्ताम्
मध्यमसर्भस्व सर्भेथाम् सर्भध्वम्
उत्तमसर्भै सर्भावहै सर्भामहै


कर्मणिएकद्विबहु
प्रथमसृभ्यताम् सृभ्येताम् सृभ्यन्ताम्
मध्यमसृभ्यस्व सृभ्येथाम् सृभ्यध्वम्
उत्तमसृभ्यै सृभ्यावहै सृभ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसर्भिष्यति सर्भिष्यतः सर्भिष्यन्ति
मध्यमसर्भिष्यसि सर्भिष्यथः सर्भिष्यथ
उत्तमसर्भिष्यामि सर्भिष्यावः सर्भिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसर्भिष्यते सर्भिष्येते सर्भिष्यन्ते
मध्यमसर्भिष्यसे सर्भिष्येथे सर्भिष्यध्वे
उत्तमसर्भिष्ये सर्भिष्यावहे सर्भिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसर्भिता सर्भितारौ सर्भितारः
मध्यमसर्भितासि सर्भितास्थः सर्भितास्थ
उत्तमसर्भितास्मि सर्भितास्वः सर्भितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमससर्भ ससृभतुः ससृभुः
मध्यमससर्भिथ ससृभथुः ससृभ
उत्तमससर्भ ससृभिव ससृभिम


आत्मनेपदेएकद्विबहु
प्रथमससृभे ससृभाते ससृभिरे
मध्यमससृभिषे ससृभाथे ससृभिध्वे
उत्तमससृभे ससृभिवहे ससृभिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसृभ्यात् सृभ्यास्ताम् सृभ्यासुः
मध्यमसृभ्याः सृभ्यास्तम् सृभ्यास्त
उत्तमसृभ्यासम् सृभ्यास्व सृभ्यास्म

कृदन्त

क्त
सृब्ध m. n. सृब्धा f.

क्तवतु
सृब्धवत् m. n. सृब्धवती f.

शतृ
सर्भत् m. n. सर्भन्ती f.

शानच्
सर्भमाण m. n. सर्भमाणा f.

शानच् कर्मणि
सृभ्यमाण m. n. सृभ्यमाणा f.

लुडादेश पर
सर्भिष्यत् m. n. सर्भिष्यन्ती f.

लुडादेश आत्म
सर्भिष्यमाण m. n. सर्भिष्यमाणा f.

तव्य
सर्भितव्य m. n. सर्भितव्या f.

यत्
सृभ्य m. n. सृभ्या f.

अनीयर्
सर्भणीय m. n. सर्भणीया f.

लिडादेश पर
ससृभ्वस् m. n. ससृभुषी f.

लिडादेश आत्म
ससृभाण m. n. ससृभाणा f.

अव्यय

तुमुन्
सर्भितुम्

क्त्वा
सृब्ध्वा

ल्यप्
॰सृभ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria