Conjugation tables of ?kṣaj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣajāmi kṣajāvaḥ kṣajāmaḥ
Secondkṣajasi kṣajathaḥ kṣajatha
Thirdkṣajati kṣajataḥ kṣajanti


MiddleSingularDualPlural
Firstkṣaje kṣajāvahe kṣajāmahe
Secondkṣajase kṣajethe kṣajadhve
Thirdkṣajate kṣajete kṣajante


PassiveSingularDualPlural
Firstkṣajye kṣajyāvahe kṣajyāmahe
Secondkṣajyase kṣajyethe kṣajyadhve
Thirdkṣajyate kṣajyete kṣajyante


Imperfect

ActiveSingularDualPlural
Firstakṣajam akṣajāva akṣajāma
Secondakṣajaḥ akṣajatam akṣajata
Thirdakṣajat akṣajatām akṣajan


MiddleSingularDualPlural
Firstakṣaje akṣajāvahi akṣajāmahi
Secondakṣajathāḥ akṣajethām akṣajadhvam
Thirdakṣajata akṣajetām akṣajanta


PassiveSingularDualPlural
Firstakṣajye akṣajyāvahi akṣajyāmahi
Secondakṣajyathāḥ akṣajyethām akṣajyadhvam
Thirdakṣajyata akṣajyetām akṣajyanta


Optative

ActiveSingularDualPlural
Firstkṣajeyam kṣajeva kṣajema
Secondkṣajeḥ kṣajetam kṣajeta
Thirdkṣajet kṣajetām kṣajeyuḥ


MiddleSingularDualPlural
Firstkṣajeya kṣajevahi kṣajemahi
Secondkṣajethāḥ kṣajeyāthām kṣajedhvam
Thirdkṣajeta kṣajeyātām kṣajeran


PassiveSingularDualPlural
Firstkṣajyeya kṣajyevahi kṣajyemahi
Secondkṣajyethāḥ kṣajyeyāthām kṣajyedhvam
Thirdkṣajyeta kṣajyeyātām kṣajyeran


Imperative

ActiveSingularDualPlural
Firstkṣajāni kṣajāva kṣajāma
Secondkṣaja kṣajatam kṣajata
Thirdkṣajatu kṣajatām kṣajantu


MiddleSingularDualPlural
Firstkṣajai kṣajāvahai kṣajāmahai
Secondkṣajasva kṣajethām kṣajadhvam
Thirdkṣajatām kṣajetām kṣajantām


PassiveSingularDualPlural
Firstkṣajyai kṣajyāvahai kṣajyāmahai
Secondkṣajyasva kṣajyethām kṣajyadhvam
Thirdkṣajyatām kṣajyetām kṣajyantām


Future

ActiveSingularDualPlural
Firstkṣajiṣyāmi kṣajiṣyāvaḥ kṣajiṣyāmaḥ
Secondkṣajiṣyasi kṣajiṣyathaḥ kṣajiṣyatha
Thirdkṣajiṣyati kṣajiṣyataḥ kṣajiṣyanti


MiddleSingularDualPlural
Firstkṣajiṣye kṣajiṣyāvahe kṣajiṣyāmahe
Secondkṣajiṣyase kṣajiṣyethe kṣajiṣyadhve
Thirdkṣajiṣyate kṣajiṣyete kṣajiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣajitāsmi kṣajitāsvaḥ kṣajitāsmaḥ
Secondkṣajitāsi kṣajitāsthaḥ kṣajitāstha
Thirdkṣajitā kṣajitārau kṣajitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakṣāja cakṣaja cakṣajiva cakṣajima
Secondcakṣajitha cakṣajathuḥ cakṣaja
Thirdcakṣāja cakṣajatuḥ cakṣajuḥ


MiddleSingularDualPlural
Firstcakṣaje cakṣajivahe cakṣajimahe
Secondcakṣajiṣe cakṣajāthe cakṣajidhve
Thirdcakṣaje cakṣajāte cakṣajire


Benedictive

ActiveSingularDualPlural
Firstkṣajyāsam kṣajyāsva kṣajyāsma
Secondkṣajyāḥ kṣajyāstam kṣajyāsta
Thirdkṣajyāt kṣajyāstām kṣajyāsuḥ

Participles

Past Passive Participle
kṣakta m. n. kṣaktā f.

Past Active Participle
kṣaktavat m. n. kṣaktavatī f.

Present Active Participle
kṣajat m. n. kṣajantī f.

Present Middle Participle
kṣajamāna m. n. kṣajamānā f.

Present Passive Participle
kṣajyamāna m. n. kṣajyamānā f.

Future Active Participle
kṣajiṣyat m. n. kṣajiṣyantī f.

Future Middle Participle
kṣajiṣyamāṇa m. n. kṣajiṣyamāṇā f.

Future Passive Participle
kṣajitavya m. n. kṣajitavyā f.

Future Passive Participle
kṣājya m. n. kṣājyā f.

Future Passive Participle
kṣajanīya m. n. kṣajanīyā f.

Perfect Active Participle
cakṣajvas m. n. cakṣajuṣī f.

Perfect Middle Participle
cakṣajāna m. n. cakṣajānā f.

Indeclinable forms

Infinitive
kṣajitum

Absolutive
kṣaktvā

Absolutive
-kṣajya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria