Declension table of ?cakṣajāna

Deva

NeuterSingularDualPlural
Nominativecakṣajānam cakṣajāne cakṣajānāni
Vocativecakṣajāna cakṣajāne cakṣajānāni
Accusativecakṣajānam cakṣajāne cakṣajānāni
Instrumentalcakṣajānena cakṣajānābhyām cakṣajānaiḥ
Dativecakṣajānāya cakṣajānābhyām cakṣajānebhyaḥ
Ablativecakṣajānāt cakṣajānābhyām cakṣajānebhyaḥ
Genitivecakṣajānasya cakṣajānayoḥ cakṣajānānām
Locativecakṣajāne cakṣajānayoḥ cakṣajāneṣu

Compound cakṣajāna -

Adverb -cakṣajānam -cakṣajānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria