Declension table of ?kṣajiṣyantī

Deva

FeminineSingularDualPlural
Nominativekṣajiṣyantī kṣajiṣyantyau kṣajiṣyantyaḥ
Vocativekṣajiṣyanti kṣajiṣyantyau kṣajiṣyantyaḥ
Accusativekṣajiṣyantīm kṣajiṣyantyau kṣajiṣyantīḥ
Instrumentalkṣajiṣyantyā kṣajiṣyantībhyām kṣajiṣyantībhiḥ
Dativekṣajiṣyantyai kṣajiṣyantībhyām kṣajiṣyantībhyaḥ
Ablativekṣajiṣyantyāḥ kṣajiṣyantībhyām kṣajiṣyantībhyaḥ
Genitivekṣajiṣyantyāḥ kṣajiṣyantyoḥ kṣajiṣyantīnām
Locativekṣajiṣyantyām kṣajiṣyantyoḥ kṣajiṣyantīṣu

Compound kṣajiṣyanti - kṣajiṣyantī -

Adverb -kṣajiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria