Declension table of ?kṣajantī

Deva

FeminineSingularDualPlural
Nominativekṣajantī kṣajantyau kṣajantyaḥ
Vocativekṣajanti kṣajantyau kṣajantyaḥ
Accusativekṣajantīm kṣajantyau kṣajantīḥ
Instrumentalkṣajantyā kṣajantībhyām kṣajantībhiḥ
Dativekṣajantyai kṣajantībhyām kṣajantībhyaḥ
Ablativekṣajantyāḥ kṣajantībhyām kṣajantībhyaḥ
Genitivekṣajantyāḥ kṣajantyoḥ kṣajantīnām
Locativekṣajantyām kṣajantyoḥ kṣajantīṣu

Compound kṣajanti - kṣajantī -

Adverb -kṣajanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria